संस्कृत शिक्षणे भवत ं सववेषां ं हर्दि कं स्व गतम ् • केन्द्रीय विद्यालयः भारत प्रततभतू त मर ु णालय ,नेहरू नगर ,नासिक रोड एषः.

Download Report

Transcript संस्कृत शिक्षणे भवत ं सववेषां ं हर्दि कं स्व गतम ् • केन्द्रीय विद्यालयः भारत प्रततभतू त मर ु णालय ,नेहरू नगर ,नासिक रोड एषः.

संस्कृत शिक्षणे भवत ं सववेषां ं
हर्दि कं स्व गतम ्
• केन्द्रीय विद्यालयः भारत प्रततभतू त मर
ु णालय
,नेहरू नगर ,नासिक रोड
एषः चषक:
एां ः बह
ृ त्
एां ः लघः
ककम एषः बह
ृ त् ?
•एषःबह
ृ त ् न, एषः लघ:ु
िः कः?
•िौचचकः सिव्यतत
िौचचकः ककिं करोतत ?
•िौचचकः कतततत
अत्र िौचचकः ककिं करोतत ?
•अत्र िौचचकः मापयतत
एतौ कौ ?
•एतौ शन
ु कौ स्तः
•ककिं एतौ गर्ततः ?
• न एतौ उचचचः बक्क
ु क्कतः
तौ कौ ?
तौ बसलिर्दौ स्तः
ककिं तौ बसलिर्दौ धाितः ?
•न ,तौ क्षेत्रिं कषततः
ककिं तौ धाितः
एते के ?
•एते स्यत
ू ाः िन्न्द्त
ककिं एते नीलिणात:
• नहह, एते हररतिणात:
एते विविधिणातः स्यत
ू ाः िन्न्द्त
ते के ?
•ते िद्
ृ ाः िन्न्द्त
ककिं ते गायन्न्द्त ?
•नहह ,ते हिन्न्द्त
अधन
ु ा उचचारणिं कुितन्द्तु
•
•
•
•
•
•
•
छात्रः
सशक्षकः
मयरू ः
शक
ु ः
बालकः
गर्ः
मकरः
•
•
•
•
•
•
•
•
बबडालः
मष
ू कः
चालकः
घटः
र्दीपकः
अश्िः
चन्द्रः
गायकः
अधन
ु ा उचचारणिं कुितन्द्तु
• कृषकः
• मण्डूकः
• र्दरू भाषः
• िष
ृ भः
• कपोतः
• पयतङ्कः
• िौचचकः
• काकः
• भल्लक
ू ः
चचत्रिं दृष्ट्िा ििंस्कृते िर्दतु
• गर्ः
काकः
चन्द्रः
तालः
भल्लक
ू ः
बबडालः
पर्दातन ििंयोज्य िाक्कयातन रचयत
•
•
•
•
•
•
गर्ाः
सिहौ
गायकः
बालकौ
मयरू ाः
क
ख
•
•
•
•
•
नत्ृ यन्न्द्त
गायतत
पठतः
चलन्न्द्त
गर्तत:
मञ्र्ष
ू ायाःपर्दिं चचत्िा िाक्कयिं परू यत
•
•
•
•
•
•
(क ) मयूराः---------(ख ) गर्ौ --------(ग ) िक्ष
ृ ाः -------(घ ) सििंहौ ---------(ड ) िानरः --------(च ) अश्िः ---------
1.नत्ृ यन्न्द्त
2.गर्ततः
3.धाितत
4.चलत:
५.फलन्न्द्त
6.खार्दतत
• एषःक:?
• एषः चषकः ककम ् ?
• एषःबह
ृ त ् न एषः लघ:ु
•
•
•
•
•
िः कः ?
िः िौचचकः
िौचचकः ककिं करोतत ?
ककिं िः खेलतत ?
न , िःिस्त्रिं िीव्यतत
•
•
•
•
एतौ कौ ?
एतौ शुनकौ स्तः
ककिं एतौ गर्ततः ?
न एतौ उचचचः बुक्कक्कतः
•
•
•
•
•
•
एतौ कौ ?
तौ बसलिर्दौ स्तः
ककिं तौ धाितः ?
न तौ क्षेत्रे कषततः
एते के ?
एते स्यूताः िन्न्द्त
•
•
•
•
•
एते के ?
एते स्यूताः िन्न्द्त
ककिं एते नीलिणतःिन्न्द्त ?
ते के ? ते िद्
ृ ाःिन्न्द्त
ककिं गायन्न्द्त ?नहह ते हिन्न्द्त
ते के ?
ते िद्
ृ ाःिन्न्द्त
• ककिं गायन्न्द्त ?
• नहह ते हिन्न्द्त
•
•
•
•
•
•
•
चषकः
िौचचकः
शन
ु कः
बलीिर्दत ः
ियत
ू ः
िद्
ृ ः
•
•
•
•
•
•
•
कृषकः
मण्डूकः
र्दरू भाषः
कपोतः
काकः
भल्लूकः
पयतङ्कः
•
•
•
•
•
•
•
•
गर्ः
चन्द्रः
मकरः
तालः
भल्लक
ू ः
बबडालः
बालकः
अश्िः
• िानरः
• मग
ृ ः
ध्िर्:
सििंह:
विद्यत
ु हर्दपः
िय
ू ःत
चन्द्रः
तारकः
आकाशः
• शक
ु ः
• रर्कः
•