Slide 1 - e-CTLT

Download Report

Transcript Slide 1 - e-CTLT

संस्कृतम
शीत
अवकाशीय
गह
ॅ
ृ कायम
पाठः
ववद्याधनं
न चौरहायं न च राजहायं
न भ्रातभ
ृ ाज्यं न च भारकारी
व्यये कृते वर्धत एव ननत्यं
ववद्याधनं सववधनप्रधानम ्
ववद्या
ववद्या
ववद्या
ववद्या
चन्र
नाम नरस्य रूपमधर्कं प्रच्छन्नगप्ु तं र्नम ्
भोगकरी यशः सुखकरी ववद्या गुरुणां गुरुः
बन्र्ुजनो ववदे शगमने ववद्या परा दे वता
राजसु पज्
ू यते न हह धनं ववद्या-ववहीनः पशुः
केयरू ाः न ववभष
ू यन्न्त परु
ु षं हारा न चन्रोज्ज्वला
न स्नानं न ववलेपनं न कुसुमं नालङकृता मूधज
ॆ ाः
वाणयेका समलङकरोनत पुरुषं या संस्कृता र्ायधते
क्षीयन्तेऽखखलभष
ू णानन सततं वाग्भष
ू णं भष
ू णम ्
ववद्या नाम नरस्य कीनतधरतल
ु ा भाग्यक्षये चाश्रयः
धेनुः कामदघ
ु ा रनतश्च ववरहे नेत्रं तत
ृ ीयं च सा
सत्कारायतनं कुलस्य महहमा रत्नैवविॆना भूषणम ्
तस्मादन्यमप
ु ेक्ष्य सववववषयं ववद्याधधकारं कुरु
Meanings in English
चौरहायं - to be stolen by a thief
राजहायं- to be attacked by a king
भ्रातभ
ृ ाज्यं – to be divided among brothers
भारकारी - burden
प्रच्छन्नगुप्तं- hidden
भोगकरी- giving objects of pleasure
परा-
the greatest
राजस-ु among kings
केयूराः - bracelets
चन्रोज्ज्वला- as bright as the moon
ववलेपनं- anointing
नालङकृता- undecorated
मूधज
ॆ ाः - plait(hair)
वाणयेका – speech alone
समलङकरोनत- decorates
संस्कृता- well cultured
धायवते- Is borne
क्षीयन्तेऽखखलभष
ू णानन- all ornaments perish
भाग्यक्षये- when good days
चाश्रयः – helper
कामदघ
ु ा- yielding all desired objects
सत्कारायतनं- storehouse of respects
रत्नैववॆना-without Jewells
तस्मादन्यमुपेक्ष्य- therefore giving up others
ववद्याधधकारं - mastery over learning
GUIDED BY:Shri. Rishikesh meena
sir
MADE BY:• Divyani Patro
• VII ‘B’