Mandukyopanishat with Karika by Gaudapada

Download Report

Transcript Mandukyopanishat with Karika by Gaudapada

॥ माडू ाेपिनषत् सहत कारका ॥
.. Mandukyopanishat with
Karika by Gaudapada ..
sanskritdocuments.org
April 10, 2015
Document Information
Text title : maaNDuukyopanishhat.h kaarikaa
File name : kaarikaa.itx
Category : upaniShat
Location : doc_upanishhat
Author : gauDapaada
Language : Sanskrit
Subject : philosophy/hinduism/religion
Transliterated by : Anshuman Pandey pandey at umich.edu M. Giridhar, Kim
Poulsen (poulsen at dk-online.dk).
Proofread by : Aikya Param (aikya at ix.netcom.com), David Lyttle dhlyttle at
hotmail.com
Description-comments : four prakaraNas or treatises explaining the
Latest update : July 14, 2006. July 1, 2011
Send corrections to : [email protected]
Site access : http://sanskritdocuments.org
॥ माडू ाेपिनषत् सहत कारका
॥
॥ माडू ाेपिनषत् सहत कारका ॥
। सगाैडपादयकारकाथववेदयमाडू ाेपिनषत् ।
ॐ भं कणेभः णुयाम देवा
भं पयेमाभयजाः ।
थरै रैतुवांसतनूभयशेम देवहतं यदायुः ॥
भं नाे अप वातय मनः ॥
शातः शातः शातः ।
हरः ॐ । ॐ इयेतदरं इदꣳ सव तयाेपयायानं
भूतं भवद् भवयदित सवमाेार एव ।
यायत् िकालातीतं तदयाेार एव ॥ १॥
सवꣳ ेतद् ायमाा  साेऽयमाा
चतपात् ॥ २॥
जागरतथानाे बहः सा एकाेनवंशितमुखः
थूल भुवैानरः थमः पादः ॥ ३॥
वथानाेऽतःः सा एकाेनवंशितमुखः
ववभुैजसाे तीयः पादः ॥ ४॥
य साे न कन कामं कामयते न कन वं पयित
तत् सषुम् । सषुथान एकभूतः ानघन
एवानदमयाे ानदभुक् चेताेमुखः ातृतीयः पादः ॥ ५॥
एष सवेरः एष सव एषाेऽतयायेष याेिनः
सवय भवाययाै ह भूतानाम् ॥ ६॥
अैते ाेका भवत
बहाे वभुवाे तःत तैजसः ।
1
ॐ
2
॥ माडू ाेपिनषत् सहत कारका ॥
घनतथा ा एक एव िधा ृतः ॥ १॥
दणामुखे वाे मनयतत तैजसः ।
अाकाशे च द ाधा देहे यवथतः ॥ २॥
वाे ह थूलभुयं तैजसः ववभुक् ।
अानदभुक् तथा ाधा भाेगं िनबाेधत ॥ ३॥
थूलं तपयते वं ववं त तैजसम् ।
अानद तथा ां िधा तृिं िनबाेधत ॥ ४॥
िषु धामस याेयं भाेा य किततः ।
वेदैतदुभयं यत स भुानाे न लयते ॥ ५॥
भवः सवभावानां सतामित विनयः ।
सव जनयित ाणेताेंऽशूपुषः पृथक् ॥ ६॥
वभूितं सवं वये मयते सृचतकाः ।
वमायासपेित सृरयैवकपता ॥ ७॥
इछामां भाेः सृरित सृाै विनताः ।
कालासूितं भूतानां मयते कालचतकाः ॥ ८॥
भाेगाथ सृरयये डाथमित चापरे ।
देवयैष वभावाेऽयमाकामय का पृहा ॥ ९॥
नातःं न बहं नाेभयतःं
न ानघनं न ं नां ।
अमयवहायमामलणं
अचयमयपदेयमेकाययसारं
पाेपशमं शातं शवमैतं चतथ मयते
स अाा स वेयः ॥ ७॥
अैते ाेका भवत
िनवृेः सवदःु खानामीशानः भुरययः ।
अैतः सवभावानां देवतयाे वभुः ृतः ॥ १०॥
कायकारणबाै तावयेते वतैजसाै ।
ाः कारणबत ाै ताै तये न सयतः ॥ ११॥
नऽऽानं न परांैव न सयं नाप चानृतम् ।
ाः कन संवे तय तसवसदा ॥ १२॥
ैतयाहणं तयमुभयाेः ातययाेः ।
बीजिनायुतः ाः सा च तये न वते ॥ १३॥
विनायुतावााै ावविनया ।
॥ माडू ाेपिनषत् सहत कारका ॥
न िनां नैव च वं तये पयत िनताः ॥ १४॥
अयथा गृतः वाे िना तवमजानतः ।
वपयासे तयाेः ीणे तरयं पदमते ॥ १५॥
अनादमायया साे यदा जीवः बुयते ।
अजमिनमवमैतं बुयते तदा ॥ १६॥
पाे यद वेत िनवतेत न संशयः ।
मायामामदं ैतमैतं परमाथतः ॥ १७॥
वकपाे विनवतेत कपताे यद केनचत् ।
उपदेशादयं वादाे ाते ैतं न वते ॥ १८॥
साेऽयमााऽयरमाेराेऽधमां पादा
माा माा पादा अकार उकाराे मकार इित ॥ ८॥
जागरतथानाे वैानराेऽकारः थमा
मााऽऽेरादमवाद् वाऽऽाेित ह वै सवान्
कामानाद भवित य एवं वेद ॥ ९॥
वथानतैजस उकाराे तीया मााेकषाद्
उभयवााेकषित ह वै ानसतितं समान भवित
नायावकुले भवित य एवं वेद ॥ १०॥
सषुथानः ााे मकारतृतीया माा मतेरपीतेवा
मनाेित ह वा इदꣳ सवमपीित भवित य एवं वेद ॥ ११॥
अैते ाेका भवत
वयावववायामादसामायमुकटम् ।
माासितपाै यादािसामायमेव च ॥ १९॥
तैजसयाेववान उकषाे यते फुटम् ।
माासितपाै यादुभयवं तथावधम् ॥ २०॥
मकारभावे ाय मानसामायमुकटम् ।
माासितपाै त लयसामायमेव च ॥ २१॥
िषु धामस युयं सामायं वे िनतः ।
स पूयः सवभूतानां वैव महामुिनः ॥ २२॥
अकाराे नयते वमुकाराप तैजसम् ।
मकार पुनः ां नामाे वते गितः ॥ २३॥
अमातथाेऽयवहायः पाेपशमः शवाेऽैत
एवमाेार अाैव संवशयानाऽऽानं य एवं वेद ॥ १२॥
3
4
॥ माडू ाेपिनषत् सहत कारका ॥
अैते ाेका भवत
अाेारं पादशाे वापादा माा न संशयः ।
अाेारं पादशाे ावा न कदप चतयेत् ॥ २४॥
युीत णवे चेतः णवाे  िनभयम् ।
णवे िनययुय न भयं वते चत् ॥ २५॥
णवाे परं  णव परः ृतः ।
अपूवाेऽनतराेऽबााेऽनपरः णवाेऽययः ॥ २६॥
सवय णवाे ादमयमततथैव च ।
एवं ह णवं ावा यते तदनतरम् ॥ २७॥
णवं हीरं वासवय द संथतम् ।
सवयापनमाेारं मवा धीराे न शाेचित ॥ २८॥
अमााेऽनतमा ैतयाेपशमः शवः ।
अाेाराे वदताे येन स मुिननेतराे जनः ॥ २९॥
इित माडू ाेपिनषदथावकरणपरायांस
गाैडपादयकारकायांस थममागमकरणम् ॥ १॥
। ॐ तसत् ।
गाैडपादयकारकास वैतयायं दतीयं करणम् ।
। हरः ॐ ।
वैतयं सवभावानां व अामनीषणः ।
अतःथानाु भावानां संवृतवेन हेतना ॥ १॥
अदघवा कालय गवा देशा पयित ।
ितबु वै सवतदेशे न वते ॥ २॥
अभाव रथादनां ूयते यायपूवकम् ।
वैतयं तेन वै ां व अाः काशतम् ॥ ३॥
अतःथानाु भेदानां ताागरते ृतम् ।
यथा त तथा वे संवृतवेन भते ॥ ४॥
वजागरतथाने ेकमामनीषणः ।
भेदानां ह समवेन सेनैव हेतना ॥ ५॥
अादावते च यात वतमानेऽप तथा ॥
वतथैः सशाः सताेऽवतथा इव लताः ॥ ६॥
सयाेजनता तेषां वे वितपते ।
॥ माडू ाेपिनषत् सहत कारका ॥
तादातववेन मयैव खल ते ृताः ॥ ७॥
अपूव थािनधमाे ह यथा वगिनवासनाम् ।
तायं ेते गवा यथैवेह सशतः ॥ ८॥
ववृावप वतेतसा कपतं वसत् ।
बहेताेगृहीतं स
ृ ं वैतयमेतयाेः ॥ ९॥
जा
ृ ावप वतेतसा कपतं वसत् ।
बहेताेगृहीतं सुं वैतयमेतयाेः ॥ १०॥
उभयाेरप वैतयं भेदानां थानयाेयद ।
क एताबुयते भेदान् काे वै तेषां वकपकः ॥ ११॥
कपययानाऽऽानमाा देवः वमायया
स एव बुयते भेदािनित वेदातिनयः ॥ १२॥
वकराेयपराावानते यवथतान् ।
िनयतां बह एवं कपयते भुः ॥ १३॥
चकाला ह येऽतत यकाला ये बहः ॥
कपता एव ते सवे वशेषाे नायहेतकः ॥ १४॥
अया एव येऽतत फुटा एव च ये बहः ।
कपता एव ते सवे वशेषवयातरे ॥ १५॥
जीवं कपयते पूव तताे भावापृथवधान् ।
बाानायाकांैव यथावतथाृितः ॥ १६॥
अिनता यथा रुरधकारे वकपता ।
सपधारादभभावैतदाा वकपतः ॥ १७॥
िनतायां यथा रां वकपाे विनवतते ।
रुरेवेित चाैतं तदाविनयः ॥ १८॥
ाणादभरनतै भावैरेतैवकपतः ।
मायैषा तय देवय यया साेहतः वयम् ॥ १९॥
ाण इित ाणवदाे भूतानीित च तदः ।
गुणा इित गुणवदतवानीित च तदः ॥ २०॥
पादा इित पादवदाे वषया इित तदः ।
लाेका इित लाेकवदाे देवा इित च तदः ॥ २१॥
वेदा इित वेदवदाे या इित च तदः ।
भाेेित च भाेृवदाे भाेयमित च तदः ॥ २२॥
सू इित सूवदः थूल इित च तदः ।
5
6
॥ माडू ाेपिनषत् सहत कारका ॥
मूत इित मूतवदाेऽमूत इित च तदः ॥ २३॥
काल इित कालवदाे दश इित च तदः ।
वादा इित वादवदाे भुवनानीित तदः ॥ २४॥
मन इित मनाेवदाे बुरित च तदः ।
चमित चवदाे धमाधमाै च तदः ॥ २५॥
पवंशक इयेके षंश चापरे ।
एकिंशक इयारनत इित चापरे ॥ २६॥
लाेकाꣳाेकवदः ारामा इित तदः ।
ीपुंनपुंसकं लै ाः परापरमथापरे ॥ २७॥
सृरित सृवदाे लय इित च तदः ।
थितरित थितवदः सवे चेह त सवदा ॥ २८॥
यं भावं दशयेय तं भावं स त पयित ।
तं चावित स भूवाऽसाै तहः समुपैित तम् ॥ २९॥
एतैरेषाेऽपृथभावैः पृथगेवेित लतः ।
एवं याे वेद तवेन कपयेसाेऽवशतः ॥ ३०॥
वमाये यथा े गधवनगरं यथा ।
तथा वमदं ं वेदातेषु वचणैः ॥ ३१॥
न िनराेधाे न चाेपन बाे न च साधकः ।
न मुमुन वै मु इयेषा परमाथता ॥ ३२॥
भावैरसरे वायमयेन च कपतः ।
भावा अययेनैव तादयता शवा ॥ ३३॥
नाऽऽभावेन नानेदं न वेनाप कथन ।
न पृथापृथदित तववदाे वदुः ॥ ३४॥
वीतरागभयाेधैमुिनभवेदपारगैः ।
िनवकपाे यं ः पाेपशमाेऽयः ॥ ३५॥
तादेवं वदवैनमैते याेजयेृितम् ।
अैतं समनुाय जडवाेकमाचरे त् ॥ ३६॥
िनतितिननमकाराे िनःवधाकार एव च ।
चलाचलिनकेत यितयाछकाे भवेत् ॥ ३७॥
तवमायाकं ा तवं ा त बातः ।
तवीभूततदारामतवादयुताे भवेत् ॥ ३८॥
इित गाैडपादयकारकास वैतयां
॥ माडू ाेपिनषत् सहत कारका ॥
तीयकरणम् ॥ २॥
ॐ ॥ उपासानाताे धमाे जाते ण वतते ।
ागुपेरजं सव तेनासाै कृपणः ृतः ॥ १॥
अताे वयायकापयमजाित समतां गतम् ।
यथा न जायते कायमानं समततः ॥ २॥
अाा ाकाशवीवैघटाकाशैरवाेदतः ।
घटादव सातैजातावेतदशनम् ॥ ३॥
घटादषु लनेषु घटाकाशादयाे यथा ।
अाकाशे सलयते तीवा इहाऽऽिन ॥ ४॥
यथैकघटाकाशे रजाेधूमादभयुते ।
न सवे सयुयते तीवाः सखादभः ॥ ५॥
पकायसमाया भते त त वै ।
अाकाशय न भेदाेऽत तीवेषु िनणयः ॥ ६॥
नाऽऽकाशय घटाकाशाे वकारावयवाै यथा ।
नैवाऽऽनः सदा जीवाे वकारावयवाै तथा ॥ ७॥
यथा भवित बालानां गगनं मलनं मलै ः ।
तथा भवयबुानामााऽप मलनाे मलै ः ॥ ८॥
मरणे सवे चैव गयागमनयाेरप ।
थताै सवशररे षु अाकाशेनावलणः ॥ ९॥
साताः ववसवे अामायावसजताः ।
अाधे सवसाये वा नाेपपह वते ॥ १०॥
रसादयाे ह ये काेशा यायातातैरयके ।
तेषामाा पराे जीवः खं यथा सकाशतः ॥ ११॥
याेयाेमधुाने परं  काशतम् ।
पृथयामुदरे चैव यथाऽऽकाशः काशतः ॥ १२॥
जीवानाेरनयवमभेदेन शयते ।
नानावं िनते य तदेवं ह समसम् ॥ १३॥
जीवानाेः पृथं यागुपेः किततम् ।
भवयृ या गाैणं तुयवं ह न युयते ॥ १४॥
मृाेहवफुलाै सृया चाेदताऽयथा ।
उपायः साेऽवताराय नात भेदः कथन ॥ १५॥
7
8
॥ माडू ाेपिनषत् सहत कारका ॥
अामावधा हीनमयमाेकृयः ।
उपासनाेपदेयं तदथमनुकपया ॥ १६॥
वसातयवथास ैितनाे िनता ठम् ।
परपरं वयते तैरयं न वयते ॥ १७॥
अैतं परमाथाे ह ैतं तेद उयते ।
तेषामुभयथा ैतं तेनायं न वयते ॥ १८॥
मायया भते ेतायथाऽजं कथन ।
तवताे भमाने ह मयताममृतं जेत् ॥ १९॥
अजातयैव भावय जाितमछत वादनः ।
अजाताे मृताे भावाे मयतां कथमेयित ॥ २०॥
न भवयमृतं मय न मयममृतं तथा ।
कृतेरयथाभावाे न कथवयित ॥ २१॥
वभावेनामृताे यय भावाे गछित मयताम् ।
कृतकेनामृततय कथं थायित िनलः ॥ २२॥
भूतताेऽभूतताे वाऽप सृयमाने समा ुितः ।
िनतं युयुं च यवित नेतरत् ॥ २३॥
नेह नानेित चाऽऽायादाे मायाभरयप ॥
अजायमानाे बधा मायया जायते त सः ॥ २४॥
सूतेरपवादा सवः ितषयते ।
काे वेनं जनयेदित कारणं ितषयते ॥ २५॥
स एष नेित नेतीित यायातं िनते यतः ।
सवमाभावेन हेतनाऽजं काशते ॥ २६॥
सताे ह मायया ज युयते न त तवतः ।
तवताे जायते यय जातं तय ह जायते ॥ २७॥
असताे मायया ज तवताे नैव युयते ।
वयापुाे न तवेन मायया वाऽप जायते ॥ २८॥
यथा वे याभासं पदते मायया मनः ।
तथा जायाभासं पदते मायया मनः ॥ २९॥
अयं च याभासं मनः वे न संशयः ।
अयं च याभासं तथा जा संशयः ॥ ३०॥
मनाेयमदं ैतं यकसचराचरम् ।
मनसाे मनीभावे ैतं नैवाेपलयते ॥ ३१॥
॥ माडू ाेपिनषत् सहत कारका ॥
अासयानुबाेधेन न सपयते यदा ।
अमनतां तदा याित ााभावे तदहम् ॥ ३२॥
अकपकमजं ानं ेयाभं चते ।
ेयमजं िनयमजेनाजं वबुयते ॥ ३३॥
िनगृहीतय मनसाे िनवकपय धीमतः ।
चारः स त वेयः सषुेऽयाे न तसमः ॥ ३४॥
लयते ह सषुे तगृहीतं न लयते ।
तदेव िनभयं  ानालाेकं समततः ॥ ३५॥
अजमिनमवमनामकमपकम् ।
सकृभातं सवं नाेपचारः कथन ॥ ३६॥
सवाभलापवगतः सवचतासमुथतः ।
सशातः सकृाेितः समाधरचलाेऽभयः ॥ ३७॥
हाे न त नाेसता य न वते ।
अासंथं तदा ानमजाित समतां गतम् ॥ ३८॥
अपशयाेगाे वै नाम दुदशः सवयाेगभः ।
याेगनाे बयित ादभये भयदशनः ॥ ३९॥
मनसाे िनहायमभयं सवयाेगनाम् ।
दुःखयः बाेधायया शातरे व च ॥ ४०॥
उसेक उदधेयकुशाेणैकबदुना ।
मनसाे िनहतवेदपरखेदतः ॥ ४१॥
उपायेन िनगृयां कामभाेगयाेः ।
ससं लये चैव यथा कामाे लयतथा ॥ ४२॥
दुःखं सवमनुृय कामभाेगावतयेत् ।
अजं सवमनुृय जातं नैव त पयित ॥ ४३॥
लये सबाेधयें वं शमयेपुनः ।
सकषायं वजानीयासमां न चालयेत् ॥ ४४॥
नाऽऽवादयेसखं त िनःसः या भवेत् ।
िनलं िनरमेक कुयायतः ॥ ४५॥
यदा न लयते चं न च वयते पुनः ।
अिननमनाभासं िनपं  तदा ॥ ४६॥
वथं शातं सिनवाणमकयं सखमुमम् ।
अजमजेन ेयेन सवं परचते ॥ ४७॥
9
10
॥ माडू ाेपिनषत् सहत कारका ॥
न कायते जीवः सवाेऽय न वते ।
एतदुमं सयं य क जायते ॥ ४८॥
इित गाैडपादयकारकायामैतायं तृतीयं
करणम् ॥ ३॥ ॐ तसत् ॥
ानेनाऽऽकाशकपेन धमायाे गगनाेपमान् ।
ेयाभेन सबुतं वदे पदां वरम् ॥ १॥
अपशयाेगाे वै नाम सवसवसखाे हतः ।
अववादाेऽव देशततं नमायम् ॥ २॥
भूतय जाितमछत वादनः केचदेव ह ।
अभूतयापरे धीरा ववदतः परपरम् ॥ ३॥
भूतं न जायते कदभूतं नैव जायते ।
ववदताे या ेवमजाितं यापयत ते ॥ ४॥
यायमानामजाितं तैरनुमाेदामहे वयम् ।
ववदामाे न तैः साधमववादं िनबाेधत ॥ ५॥
अजातयैव धमय जाितमछत वादनः ।
अजाताे मृताे धमाे मयतां कथमेयित ॥ ६॥
न भवयमृतं मय न मयममृतं तथा ।
कृतेरयथाभावाे न कथवयित ॥ ७॥
वभावेनामृताे यय धमाे गछित मयताम् ।
कृतकेनामृततय कथं थायित िनलः ॥ ८॥
सांसक वाभावक सहजा अकृता च या ।
कृितः सेित वेया वभावं न जहाित या ॥ ९॥
जरामरणिनमुाः सवे धमाः वभावतः ।
जरामरणमछतवते तनीषया ॥ १०॥
कारणं यय वै काय कारणं तय जायते ।
जायमानं कथमजं भं िनयं कथं च तत् ॥ ११॥
कारणानयवमतः कायमजं यद ।
जायमाना वै कायाकारणं ते कथं वम् ॥ १२॥
अजाै जायते यय ाततय नात वै ।
जाता जायमानय न यवथा सयते ॥ १३॥
हेताेरादः फलं येषामादहेतः फलय च ।
हेताेः फलय चानादः कथं तैपवयते ॥ १४॥
॥ माडू ाेपिनषत् सहत कारका ॥
हेताेरादः फलं येषामादहेतः फलय च ।
तथा ज भवेेषां पुा पतयथा ॥ १५॥
सवे हेतफलयाेरेषतयः मवया ।
युगपसवे यादसबधाे वषाणवत् ॥ १६॥
फलादुपमानः स ते हेतः सयित ।
असः कथं हेतः फलमुपादययित ॥ १७॥
यद हेताेः फलासः फलस हेततः ।
कतरपूविनपं यय सरपेया ॥ १८॥
अशरपरानं मकाेपाेऽथ वा पुनः ।
एवं ह सवथा बुैरजाितः परदपता ॥ १९॥
बीजाुरायाे ातः सदा सायसमाे ह सः ।
न ह सायसमाे हेतः साै सायय युयते ॥ २०॥
पूवापरापरानमजातेः परदपकम् ।
जायमाना वै धमाकथं पूव न गृते ॥ २१॥
वताे वा परताे वाऽप न कत जायते ।
सदससदसाऽप न कत जायते ॥ २२॥
हेतन जायतेऽनादेः फलं चाप वभावतः ।
अादन वते यय तय ादन वते ॥ २३॥
ेः सिनमवमयथा यनाशतः ।
सेशयाेपलधे परतातता मता ॥ २४॥
ेः सिनमवमयते युदशनात् ।
िनमयािनमवमयते भूतदशनात् ॥ २५॥
चं न संपृशयथ नाथाभासं तथैव च ।
अभूताे ह यताथाे नाथाभासततः पृथक् ॥ २६॥
िनमं न सदा चं संपृशयवस िषु ।
अिनमाे वपयासः कथं तय भवयित ॥ २७॥
ता जायते चं चयं न जायते ।
तय पयत ये जाितं खे वै पयत ते पदम् ॥ २८॥
अजातं जायते यादजाितः कृितततः ।
कृतेरयथाभावाे न कथवयित ॥ २९॥
अनादेरतववं च संसारय न सेयित ।
11
12
॥ माडू ाेपिनषत् सहत कारका ॥
अनतता चाऽऽदमताे माेय न भवयित ॥ ३०॥
अादावते च यात वतमानेऽप तथा ।
वतथैः सशाः सताेऽवतथा इव लताः ॥ ३१॥
सयाेजनता तेषां वे वितपते ।
तादातववेन मयैव खल ते ृताः ॥ ३२॥
सवे धमा ृषा वे काययातिनदशनात् ।
संवृतेऽदेशे वै भूतानां दशनं कुतः ॥ ३३॥
न युं दशनं गवा कालयािनयमाताै ।
ितबु वै सवतदेशे न वते ॥ ३४॥
माैः सह संमय सबुाे न पते ।
गृहीतं चाप यकितबुाे न पयित ॥ ३५॥
वे चावतकः कायः पृथगयय दशनात् ।
यथा कायतथा सव चयमवतकम् ॥ ३६॥
हणाागरतवेतः व इयते ।
तेतवाु तयैव सागरतमयते ॥ ३७॥
उपादयासवादजं सवमुदातम् ।
न च भूतादभूतय सवाेऽत कथन ॥ ३८॥
असागरते ा वे पयित तयः ।
असवेऽप ा च ितबुाे न पयित ॥ ३९॥
नायसेतकमससदसेतकं तथा ।
स सेतकं नात सेतकमसकुतः ॥ ४०॥
वपयासाथा जादचयाूतवपृशेत् ।
तथा वे वपयासात् धमातैव पयित ॥ ४१॥
उपलासमाचारादतवतववादनाम् ।
जाितत देशता बुैः अजातेसतां सदा ॥ ४२॥
अजातेसतां तेषामुपलायत ये ।
जाितदाेषा न सेयत दाेषाेऽयपाे भवयित ॥ ४३॥
उपलासमाचाराायाहती यथाेयते ।
उपलासमाचारादत वत तथाेयते ॥ ४४॥
जायाभासं चलाभासं ववाभासं तथैव च ।
अजाचलमवतवं वानं शातमयम् ॥ ४५॥
एवं न जायते चमेवधमा अजाः ृताः ।
॥ माडू ाेपिनषत् सहत कारका ॥
एवमेव वजानताे न पतत वपयते ॥ ४६॥
ऋजुवादकाभासमलातपदतं यथा ।
हणाहकाभासं वानपदतं तथा ॥ ४७॥
अपदमानमलातमनाभासमजं यथा ।
अपदमानं वानमनाभासमजं तथा ॥ ४८॥
अलाते पदमाने वै नाऽऽभासा अयताेभुवः ।
न तताेऽय िनपदाालातं वशत ते ॥ ४९॥
न िनगता अलाताे यवाभावयाेगतः ।
वानेऽप तथैव युराभासयावशेशतः ॥ ५०॥
वाने पदमाने वै नाऽऽभासा अयताेभुवः ।
न तताेऽय िनपदा वानं वशत ते ॥ ५१॥
न िनगताते वानायवाभावयाेगतः ।
कायकारणताभावाताेऽचयाः सदैव ते ॥ ५२॥
यं यय हेतः यादयदयय चैव ह ।
यवमयभावाे वा धमाणां नाेपपते ॥ ५३॥
एवं न चजा धमां वाऽप न धमजम् ।
एवं हेतफलाजाितं वशत मनीषणः ॥ ५४॥
यावेतफलावेशतावेतफलाेवः ।
ीणे हेतफलावेशे नात हेतफलाेवः ॥ ५५॥
यावेतफलावेशः संसारतावदायतः ।
ीणे हेतफलावेशे संसारं न पते ॥ ५६॥
संवृया जायते सव शातं नात तेन वै ।
सावेन जं सवमुछे दतेन नात वै ॥ ५७॥
धमा य इित जायते जायते ते न तवतः ।
ज मायाेपमं तेषां सा च माया न वते ॥ ५८॥
यथा मायामयाजाायते तयाेऽुरः ।
नासाै िनयाे न चाेेद तमेषु याेजना ॥ ५९॥
नाजेषु सवधमेषु शाताशाताभधा ।
य वणा न वतते ववेकत नाेयते ॥ ६०॥
यथा वे याभासं चं चलित मायया ।
तथा जायाभासं चं चलित मायया ॥ ६१॥
अयं च याभासं चं वे न संशयः ।
13
14
॥ माडू ाेपिनषत् सहत कारका ॥
अयं च याभासं तथा जा संशयं ॥ ६२॥
वचरवे द वै दशस थतान् ।
अडजावेदजावाऽप जीवापयित यासदा ॥ ६३॥
वियाते न वते ततः पृथक् ।
तथा तृ यमेवेदं विमयते ॥ ६४॥
चरागरते जा वै दशस थतान् ।
अडजावेदजावाऽप जीवापयित यासदा ॥ ६५॥
जातेणीयाते न वते ततः पृथक् ।
तथा तृ यमेवेदं जातमयते ॥ ६६॥
उभे याेयये ते कं तदतीित नाेयते ।
लणाशूयमुभयं ततेनैव गृते ॥ ६७॥
यथा वमयाे जीवाे जायते यतेऽप च ।
तथा जीवा अमी सवे भवत न भवत च ॥ ६८॥
यथा मायामयाे जीवाे जायते यतेऽप च ।
तथा जीवा अमी सवे भवत न भवत च ॥ ६९॥
यथा िनमतकाे जीवाे जायते यतेऽप वा ।
तथा जीवा अमी सवे भवत न भवत च ॥ ७०॥
न कायते जीवः सवाेऽय न वते ।
एतदुमं सयं य क जायते ॥ ७१॥
चपदतमेवेदं ााहकवयम् ।
चं िनवषयं िनयमसं तेन किततम् ॥ ७२॥
याेऽत कपतसंवृया परमाथेन नायसाै ।
परताभसंवृया याात परमाथतः ॥ ७३॥
अजः कपतसंवृया परमाथेन नायजः ।
परताभिनपया संवृया जायते त सः ॥ ७४॥
अभूताभिनवेशाेऽत यं त न वते ।
याभावं स बुैव िनिनमाे न जायते ॥ ७५॥
यदा न लभते हेतूनुमाधममयमान् ।
तदा न जायते चं हेवभावे फलं कुतः ॥ ७६॥
अिनमय चय याऽनुपः समाऽया ।
अजातयैव सवय चयं ह ततः ॥ ७७॥
बुाऽिनमतां सयां हेतं पृथगनावन् ।
॥ माडू ाेपिनषत् सहत कारका ॥
वीतशाेकं तथा काममभयं पदमते ॥ ७८॥
अभूताभिनवेशा सशे तवतते ।
ववभावं स बुैव िनःसं विनवतते ॥ ७९॥
िनवृयावृय िनला ह तदा थितः ।
वषयः स ह बुानां तसायमजमयम् ॥ ८०॥
अजमिनमवं भातं भवित वयम् ।
सकृभाताे ेवैष धमाे धातवभावतः ॥ ८१॥
सखमायते िनयं दुःखं वयते सदा ।
यय कय च धमय हेण भगवानसाै ॥ ८२॥
अत नायत नातीित नात नातीित वा पुनः ।
चलथराेभयाभावैरावृणाेयेव बालशः ॥ ८३॥
काेटत एतात हैयासां सदाऽऽवृतः ।
भगवानाभरपृाे येन ः स सवक् ॥ ८४॥
ाय सवतां कृां ायं पदमयम् ।
अनापादमयातं कमतः परमीहते ॥ ८५॥
वाणां वनयाे ेष शमः ाकृत उयते ।
दमः कृितदातवादेवं वाशमं जेत् ॥ ८६॥
सवत साेपलं च यं लाैककमयते ।
अवत साेपलं च शं लाैककमयते ॥ ८७॥
अववनुपलं च लाेकाेरमित ृतम् ।
ानं ेयं च वेयं सदा बुैः किततम् ॥ ८८॥
ाने च िवधे ेये मेण वदते वयम् ।
सवता ह सव भवतीह महाधयः ॥ ८९॥
हेयेयायपाािन वेयाययाणतः ।
तेषामय वेयादुपलषु ृतः ॥ ९०॥
कृयाऽऽकाशवेयाः सवे धमा अनादयः ।
वते न ह नानावं तेषां चन कन ॥ ९१॥
अादबुाः कृयैव सवे धमाः सिनताः ।
ययैवं भवित ातः साेऽमृतवाय कपते ॥ ९२॥
अादशाता नुपाः कृयैव सिनवृताः ।
सवे धमाः समाभा अजं सायं वशारदम् ॥ ९३॥
वैशारं त वै नात भेदे वचरतां सदा ।
15
16
॥ माडू ाेपिनषत् सहत कारका ॥
भेदिनाः पृथवादाताे कृपणाः ृताः ॥ ९४॥
अजे साये त ये केचवयत सिनताः ।
ते ह लाेके महाानात लाेकाे न गाहते ॥ ९५॥
अजेवजमसातं धमेषु ानमयते ।
यताे न मते ानमसं तेन किततम् ॥ ९६॥
अणुमाेऽप वैधमे जायमानेऽवपतः ।
असता सदा नात कमुताऽऽवरणयुितः ॥ ९७॥
अलधावरणाः सवे धमाः कृितिनमलाः ।
अादाै बुातथा मुा बुयत इित नायकाः ॥ ९८॥
मते न ह बुय ानं धमेषु तायनः ।
सवे धमातथा ानं नैत
ु ेन भाषतम् ॥ ९९॥
दुदशमितगीरमजं सायं वशारदम् ।
बुा पदमनानावं नमकुमाे यथाबलम् ॥ १००॥
॥ इित गाैडपादाचयकृता माडू ाेपिनषकारकाः सपूणाः॥
॥ ॐ तसत्॥
Transliterated by : Anshuman Pandey (pandey at umich.edu),
M. Giridhar ([email protected]),
Kim Poulsen ([email protected]).
Proofread by Aikya Param ([email protected]),
David Lyttle [email protected]
This text is prepared by volunteers and is to be used for personal study and
research. The file is not to be copied or reposted for promotion of any
website or individuals or for commercial purpose without permission.
Please help to maintain respect for volunteer spirit.
.. Mandukyopanishat with Karika by Gaudapada ..
was typeset on April 10, 2015
Please send corrections to [email protected]