श्री-यमुना-स्तवाः कलिन्द-तनये देवि परमानन्द

Download Report

Transcript श्री-यमुना-स्तवाः कलिन्द-तनये देवि परमानन्द

श्री-यमुना-स्तवाः
कलिन्द-तनये देवि परमानन्द-वर्धिनि ।
स्नामि ते सलिले सर्वापराधान् मां विमोचय ॥
चिद्-आनन्द-भानोः सदा नन्द-सूनोः
पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।
अघानां लवित्री जगत्-क्षेम-दात्री
पवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥
जयति तरणि-पुत्री धर्म-राज-स्वसा या
कलयति मथुरायाः सख्यम् अत्येति गङ्गाम् ।
मुरहर-दयिता तत्-पाद-पद्म-प्रसूतं
वहति च मकरन्दं नीर-पूर-च्छलेन ॥
गङ्गादि-तीर्थ-परिषेवित-पाद-पद्मां
गोलोक-सौख्य-रस-पूर-महिं महिम्ना ।
आप्लाविताखिल-सुधासु जलां सुखाब्धौ
राधा-मुकुन्द-मुदितां यमुनां नमामि ॥
--o)0(o-(1)
श्री-रूप-गोस्वामि-प्रभुपाद-विरचितं
श्री-यमुनाष्टकम्
भ्रातुर् अन्तकस्य पत्तनेऽभिपत्ति-हारिणी
प्रेक्षयाति-पापिनो ऽपि पाप-सिन्धु-तारिणी
नीर-माधुरीभिर् अप्य् अशेष-चित्त-बन्धिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥1॥
हारि-वारि-धारयाभिमण्डितोरु-खाण्डवा
पुण्डरीक-मण्डलोद्यद्-अण्डजालि-ताण्डवा
स्नान-काम-पामरोग्र-पाप-सम्पद्-अन्धिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥2॥
शीकराभिमृष्ट-जन्तु-दुर्विपाक-मर्दिनी
नन्द-नन्दनान्तरङ्ग-भक्ति-पूर-वर्धिनी
तीर-सङ्गमाभिलाषि-मङ्गलानुबन्धिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥3॥
1
यमुना-स्तोत्राणि
द्वीप-चक्रवाल-जुष्ट-सप्त-सिन्धु-भेदिनी
श्री-मुकुन्द-निर्मितोरु-दिव्य-केलि-वेदिनी
कान्ति-कन्दलीभिर् इन्द्रनील-वृन्द-निन्दिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥4॥
माथुरेण मण्डलेन चारुणाभिमण्डिता
प्रेम-नद्ध-वैष्णवाध्व-वर्धनाय पण्डिता
ऊर्मि-दोर्-विलास-पद्मनाभ-पाद-वन्दिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥5॥
रम्य-तीर-रम्भमाण-गो-कदम्ब-भूषिता
दिव्य-गन्ध-भाक्-कदम्ब-पुष्प-राजि-रूषिता
नन्द-सूनु-भक्त-सङ्घ-सङ्गमाभिनन्दिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥6॥
फुल्ल-पक्ष-मल्लिकाक्ष-हंस-लक्ष-कूजिता
भक्ति-विद्ध-देव-सिद्ध-किन्नरालि-पूजिता
तीर-गन्धवाह-गन्ध-जन्म-बन्ध-रन्धिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥7॥
चिद्-विलास-वारि-पूर-भूर्-भुवः-स्वर्-आपिनी
कीर्तितापि दुर्मदोरु-पाप-मर्म-तापिनी
बल्लवेन्द्र-नन्दनाङ्ग-राग-भङ्ग-गन्धिनी
मां पुनातु सर्वदारविन्द-बन्धु-नन्दिनी ॥8॥
तुष्ट-बुद्धिर् अष्टकेन निर्मलोर्मि-चेष्टितां
त्वाम् अनेन भानु-पुत्रि! सर्व-देव-वेष्टिताम्
यः स्तवीति वर्धयस्व सर्व-पाप-मोचने
भक्ति-पूरम् अस्य देवि! पुण्डरीक-लोचने ॥9॥
इति श्री-रूप-विरचित्तं श्री-यमुनाष्टकम्
--o)0(o-(2)
श्री-यमुनाष्टकम्
मुरारि-काय-कालिमा-ललाम-वारि-धारिणी
तृणी-कृत-त्रिविष्टपा त्रिलोक-शोक-हारिणी ।
मनोऽनुकूल-कूल-कुञ्ज-पुञ्ज-धूत-दुर्मदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥1॥
मलापहारि-वारि-पूर-भूरि-मण्डितामृता
2
यमुना-स्तोत्राणि
भृशं प्रपातक-प्रपञ्चनातिपण्डिता निशा ।
सुनन्द-नन्दनाङ्ग-सङ्ग-राग-रञ्जिता हिता
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥2॥
लसत्-तरङ्ग-सङ्ग-धूत-भूत-जात-पातका
नवीन-माधुरी-धुरीण-भक्ति-जात-चातका ।
तटान्त-वास-दास-हंस-संसृताह्निका-मदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥3॥
विहार-रास-खेद-भेद-धीर-तीर-मारुता
गता गिराम् अगोचरे यदीय-नीर-चारुता ।
प्रवाह-साहचर्य-पूत-मेदिनी-नदी-नदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥4॥
तरङ्ग-सङ्ग-सैकतान्तरान्तितं सदासिता
शरन्-निशाकरांशु-मञ्जु-मञ्जरी-सभाजिता ।
भवार्चना-प्रचारुणाम्बुनाधुनानिशारदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥5॥
जलान्त-केलि-कारि-चारु-राधिकाङ्ग-रागिणी
स्व-भर्तुर् अन्य-दुर्लभाङ्गताङ्गतांश-भागिनी ।
स्व-दत्त-सुप्त-सप्त-सिन्धु-भेदिनातिकोविदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥6॥
जल-च्युताच्युताङ्ग-राग-लम्पटालि-शालिनी
विलोल-राधिका-कचान्त-चम्पकालि-मालिनी ।
सदावगाहनावतीर्ण-भर्तृ-भृत्य-नारदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥7॥
सदैव नन्द-नन्द-केलि-शालि-कुञ्ज-मञ्जुला
तटोत्थ-फुल्ल-मल्लिका-कदम्ब-रेणु-सूज्ज्वला ।
जलावगाहिनां नृणां भवाब्धि-सिन्धु-पारदा
धुनोतु मे मनो-मलं कलिन्द-नन्दिनी सदा ॥8॥
इत्य् अज्ञात-कवेर् यमुनाष्टकं सम्पूर्णम्
||2||
--o)0(o-(3)
श्री-यमुनाष्टकम्
3
यमुना-स्तोत्राणि
कृपा-पारावारं तपन-तनयां ताप-शमनीं
मुरारि-प्रेयस्यां भव-भय-दवां भक्ति-वरदाम् ।
वियज्-जालान् मुक्तां श्रियम् अपि सुखाप्तेः परिदिनं
सदा धीरो नूनं भजति यमुनां नित्य-फल-दाम् ॥1॥
मधु-वन-चोरिणि भास्कर-वाहिनि जाह्नवि-सङ्गिनि सिन्धु-सुते
मधुरिपु-भूषिणि माधव-तोषिणि गोकुल-भीति-विनाश-कृते ।
जगद्-अघ-मोचनि मानस-दायिनि केशव-केलि-निदान-गते
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥2॥
अयि मधुरे मधु-मोद-विलासिनि शैल-विदारिणि वेग-भरे
परिजन-पालिनि दुष्ट-निषूदनि वाञ्छित-काम-विलास-धरे ।
व्रज-पुर-वासि-जनार्जित-पातक-हारिणि विश्व-जनोद्धरिके
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥3॥
अतिविपद्-अम्बुधि-मग्न-जनं भव-ताप-शताकुल-मानसकं
गतिम् अतिहीनम् अशेष-भयाकुलम् आगत-पाद-सरोज-युगम् ।
ऋण-भय-भीतिम् अनिष्कृति-पातक-कोटि-शतायुत-पुञ्जतरं
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥4॥
नव-जलद-द्युति-कोटि-लसत्-तनु-हेम-मयाभर-रञ्जितके
तडिद्-अवहेलि-पदाञ्चल-चञ्चल-शोभित-पीत-सुचैल-धरे ।
मणि-मय-भूषण-चित्र-पटासन-रञ्जित-गञ्जित-भानु-करे
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥5॥
शुभ-पुलिने मधु-मत्त-यदूद्भव-रास-महोत्सव-केलि-भरे
उच्च-कुलाचल-राजित-मौक्तिक-हार-मयाभर-रोद-सिके ।
नव-मणि-कोटिक-भास्कर-कञ्चुकि-शोभित-तारक-हार-युते
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥6॥
करिवर-मौक्तिक-नासिक-भूषण-वात-चमत्कृत-चञ्चलके
मुख-कमलामल-सौरभ-चञ्चल-मत्त-मधु-व्रत-लोचनिके ।
मणि-गण-कुण्डल-लोल-प्रस्फुरद्-आकुल-गण्ड-युगामलके
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥7॥
कल-रव-नूपुर-हेम-मय-चित-पाद-सरोरुह-सारुणिके
धिमि- धिमि- धिमि- धिमि-ताल-विनोदित-मानस-मञ्जुल-पाद-गते ।
तव पद-पङ्कजम् आश्रित-मानव-चित्त-सदाखिल-ताप-हरे
जय यमुने जय भीति-निवारिणि सङ्कट-नाशिनि पावय माम् ॥8॥
इत्य् अज्ञात-कवेर् यमुनाष्टकं सम्पूर्णम्
||3||
4
यमुना-स्तोत्राणि
--o)0(o-(4)
श्री-नन्द-किशोर-गोस्वामि-विरचितं
श्री-यमुनाष्टकम्
मद-कलकल-कलबिङ्क-कुलाकुल-कोक-कुतूहल-नीरे
तरुण-तमाल-विशाल-रसाल-पलाश-विलास-सुतीरे ।
तरल-तुषार-तरङ्ग-विहार-विलोलित-नीरज-नाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥1॥
ललित-कदम्ब-कदम्ब-नितम्ब-मयूर-मनोहर-नादे
निज-जल-सङ्गित-शीतल-मारुत-सेवित-पादप-पादे ।
विकसित-सित-शतपत्र-लसद्-गमनाञ्चित-मत्त-मराले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥2॥
राधा-रमण-चरण-शरणागति-जीवन-जीवन-वाहे
बहुतर-सञ्चित-पाप-विदारण-दूरीकृत-भव-दाहे ।
विधि-विस्मापक-दुर्जन-तापक-निज-तेजो-जित-काले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥3॥
अमर-निकर-वर-वाग्-अभिनन्दित-हरि-जल-केलि-विलासे
निज-तट-वासि-मनोरथ-पूरण-कृत-सुरतरु-परिहासे ।
स्नान-विमर्दित-हरि-पद-कुङ्कुम-पङ्क-कलङ्कित-भाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥4॥
अमल-कमल-कुल-दल-चल-मधुकर-निनद-प्रतिध्वनि-शोभे
स्व-सलिल-शीकर-सेवक-नर-वर-समुदित-हरि-पद-लोभे ।
स्वाङ्ग-स्पर्श-सुखी-कृत-वायु-समुद्धत-जन-पद-जाले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥5॥
मणि-गण-मौक्तिक-मञ्जुल-माल-निबद्ध-तट-द्वय-भासे
प्रकर-निकर-तनु-धारि-सुरेश्वर-मण्डल-रचित-निवासे ।
विपुल-विशद-मृदु-तल-पुलिनावलि-कमन-गमन-बक-माले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥6॥
अगणित-गुण-गण-साधन-समुदय-दुर्लभ-भक्ति-तडागे
सानन्दात्यवगाहन-दायिनि माधव-सम-तनु-रागे ।
रस-निधि-सुख-विधि-कारण-केशव-पाद-विमुख-विकराले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥7॥
5
यमुना-स्तोत्राणि
व्रज-नव-युवति-विहार-विधायक-कुञ्ज-पुञ्ज-कृत-सेवे
निज-सुषमा-निचयेन वशीकृत-गोकुल-जीवन-देवे ।
कृष्ण-चन्द्र-करुणा-रस-वाहिनि-वृन्दावन-वन-माले
मम दुरितं त्वरितं हि विनाशय नलिनानन्दक-बाले ॥8॥
सार्थक-सुन्दर-पद-यमकाञ्चित-करण-कुतूहल-कारं
पद्याष्टकम् इदम् अर्क-सुता-महिमामृत-वर्णन-भारम् ।
कविवर-नन्द-किशोर-कृतं शुभ-भक्ति-युतो नर-जातिः
कोऽपि पठेद् यदि गोष्ठ-पुरन्दर-भक्त-गणेषु विभाति ॥9॥
श्री-नन्द-किशोर-गोस्वामि-विरचितं श्री-यमुनाष्टकम्
||4||
--o)0(o-(5)
वनमालि-शास्त्रि-विरचितम्
श्री-यमुनाष्टकम्
त्वयि स्नाता ध्याता तव सलिल-पाता नमयिता
स्तुतेः कर्ता धर्ता तव रजसि मर्ता रविसुते ।
न चैवाख्यां वक्ता शमन-सदने याति यमुने
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥1॥
मुरारातेः काय-प्रतिम-ललितं वारि दधतीं
कलिन्दाद्रेः शृङ्गाद् अपि पतन-शीलां गतिमतीम् ।
स्व-पादाब्जं ध्यातुर् जनि-मरण-शोकं वितुदतीं
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥2॥
कदम्बानां पुष्पावलिभिर् अनिशं रूषित-जलां
विधीन्द्राद्यैर् देवैर् मुनि-जन-कुलैः पूजित-पदाम् ।
भ्रमद्-गो-गोधुग्भिर् विहग-निकरैर् भूषित-तटां
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥3॥
रणद्-भृङ्ग-श्रेणी-विकसित-सरोजआवलि-युतां
तरङ्गान्तर्भ्राम्यन्-मकर-सफरी-कच्छप-कुलाम् ।
जल-क्रीडद्-रामानुज-चरण-संश्लेष-रसिकां
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥4॥
तरु-श्रेणी-कुञ्जावलिभिर् अभितः शोभित-तटां
महोक्षाणां शृङ्गावलिभिर् अभितो मर्दित-तटाम् ।
6
यमुना-स्तोत्राणि
स्थितां वृन्दाटव्यां सततम् अभितः पुष्पित-वनां
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥5॥
निशायां यस्यां बिम्बितम् अमल-तारा-गणम् अहो
विलोक्योत्कण्ठन्ते सकल-सफरा अत्तुम् अनिशम् ।
विकीर्णं लाजानां निकरम् इति मत्वा सरभसं
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥6॥
शरन्-मेघ-च्छाया सकल-मनुजैर् यत् सलिल-गा
हरेः स्वस्याम् आप्तुं स्नपनम् इति बुद्ध्या सरभसम् ।
किम् आयाता गर्भे सुर-सरिद् अहो तर्क्यत इति
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥7॥
नृणाम् ईक्षा-मात्राद् अपि सकल-सौख्यं विदधतीम्
अनायासेनैवाखिल-भुवन-भोग्यं प्रददतीम् ।
स्व-कान्तीनां व्यूहैर् बलभिद्-उपलं चापि तुदतीं
नमामस् त्वां नित्यां सकल-गुण-युक्तां रवि-सुताम् ॥8॥
ममैषा विज्ञप्तिः पद-कमलयोस् ते तरणिजे
बटे हा भाण्डीरे तव विमल-तीरे निवसतः ।
हरे कृष्णेत्य् उच्चैर् अपि च तव नामानि गदतः
सदा वृन्दारण्ये जननि जननं यातु मम वै ॥9॥
किम् आयाता कालः स इह जनने मे हत-विधेर्
यदायातः कृष्णो मधु-मधुर-वाङ्-निर्झर-जलैः ।
श्रुतेर् मार्गं सिञ्चन् कर-कमल-युग्मेन सहसा
मद्-अङ्गं स्वाङ्गे हा व्रततिम् इव वृक्षो गमयिता ॥10॥
इदं स्तोत्रं प्रातः पठति यमुनायाः प्रतिदिनं
शरीरी यस् तस्योपरि भवति प्रीता रवि-सुता ।
हरेः प्रेष्ठो भूत्वा हरि-चरण-भक्तिं च लभते
भुवो भोगान् मुक्त्वा व्रजति मरणान्ते हरि-पदम् ॥11॥
इति श्री-वनमालि-शास्त्रि-विरचितम् श्री-यमुनाष्टकम्
||5||
--o)0(o-(6)
श्री-हित-हरि-वंश-गोस्वामिना विरचितं
7
यमुना-स्तोत्राणि
श्री-यमुनाष्टकम्
व्रजाधिराज-नन्दनाम्बुदाभ-गात्र-वन्दनानुलेप-गन्ध-वाहिनीं भवाब्धि-बीज-दाहिनीम् ।
जगत्-त्रये यशस्विनीं लसत्-सुधी-पयस्विनीं
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥1॥
रसैक-सीम-राधिका-पदाब्ज-भक्ति-साधिकां
तद्-अङ्ग-राग-पिञ्जर-प्रभात-पुञ्ज-मञ्जुलाम् ।
स्वरोचिषाति-मञ्जुलां कृताजनाधिगञ्जनां
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥2॥
व्रजेन्द्र-सूनु-राधिका-हृदि प्रपूर्ण-मानयोर्
महा-रसाब्धि-पूरयोर् इवातितीव्र-वेगतः ।
बहिः समुच्छलन्-नव-प्रवाह-रूपिणीम् अहं
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥3॥
विचित्र-रत्न-बद्ध-सत्-तट-द्वय-श्रियोज्ज्वलां
विचित्र-हंस-सारसाद्य्-अनन्त-पक्षि-सङ्कुलाम् ।
विचित्र-हैम-मेखलां कृतातिदीन-पालनां
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥4॥
वहन्तिकां प्रियां हरेर् महा-कृपा-स्वरूपिणीं
विशुद्ध-भक्तिम् उज्ज्वलां परे रसात्मिकां विदुः ।
सुधा-स्रुतिं त्व् अलौकिकीं परेश-वर्ण-रूपिणीं
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥5॥
सुरेन्द्र-वृन्द-वन्द्यया रसाद् अधिष्ठते वने
सदोपलब्धि-माधवाद्भुतौक-सद्-रसोन्मदाम् ।
अतीव विह्वलाम् इवोच्चलत्-तरङ्ग-दोर्-लतां
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥6॥
प्रफुल्ल-पङ्कजाननां लसन्-नवोत्पलेक्षणां
रथाङ्ग-नाम-युग्मक-स्तनीम् उदार-हंसकाम् ।
नितम्ब-चारु-रोधसं हरेः प्रियां रसोज्ज्वलां
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥7॥
समस्त-वेद-मस्तकैर् अगम्य-वैभवां सदा
महा-मुनीन्द्र-नारदादिभिः सदैव भाविताम् ।
अतुल्य-पामरैर् अपि श्रितां पुमर्थ-सारदां
भजे कलिन्द-नन्दिनीं दुरन्त-मोह-मञ्जरीम् ॥8॥
8
यमुना-स्तोत्राणि
य एतद् अष्टकं बुधस् त्रिकालम् आद्रितः पठेत्
कलिन्द-नन्दिनीं हृदा विचिन्त्य विश्व-वन्दिताम् ।
इहैव राधिका-पतेः पदाब्ज-भक्तिम् उत्तमाम्
अवाप्य स ध्रुवं भवेत् परत्र तुष्टयानुगः ॥
इति श्रीमद्-धित-हरिवंश-चन्द्र-गोस्वामिना विरचितं
यमुनाष्टकं सम्पूर्णम्
||6||
--o)0(o-(7)
श्री-वल्लभाचार्य-विरचितं
श्री-यमुनाष्टक-स्तोत्रम्
नमामि यमुनाम् अहं सकल-सिद्धि-हेतुं मुदा
मुरारि-पद-पङ्कज-स्फुरद्-अमन्द-रेणूत्कटाम् ।
तटस्थ-नव-कानन-प्रकट-मोद-पुष्पाम्बुना
सुरासुर-सुपूजित-स्मर-पितुः श्रियं बिभ्रतीम् ॥1॥
कलिन्द-गिरि-मस्तके पतद्-अमन्द-पूरोज्ज्वला
विलास-गमनोल्लसत्-प्रकट-गण्ड-शैलोन्नता ।
स-घोष-गति-दन्तुरा समधिरूढ-दोलोत्तमा
मुकुन्द-रति-वर्धिनी जयति पद्म-बन्धोः सुता ॥2॥
भुवं भुवन-पावनीम् अधिगताम् अनेक-स्वनैः
प्रियाभिर् इव सेवितां शुक-मयूर-हंसादिभिः ।
तरङ्ग-भुज-कङ्कण-प्रकट-मुक्तिका-बालुकानिटम्ब-तट-सुन्दरीं नमत कृष्ण-तुर्य-प्रियाम् ॥3॥
अनन्त-गुण-भूषिते शिव-विरिञ्चि-देव-स्तुते
घनाघन-निभे सदा ध्रुव-पराशराभिष्ट-दे ।
विशुद्ध-मथुरा-तटे सकल-गोप-गोपी-वृते
कृपा-जलधि-संश्रिते मम मनः सुखं भावय ॥4॥
यया चरण-पद्मजा मुररिपोः प्रियं-भावुका
समागमनतो भवेत् सकल-सिद्धिदा सेवताम् ।
तया सदृशताम् इयात् कमलजा-सपत्नीव यद्
धरि-प्रिय-कलिन्दजा मनसि मे सदा स्थीयताम् ॥5॥
नमोऽस्तु यमुने सदा तव चरित्रम् अत्यद्भुतं
9
यमुना-स्तोत्राणि
न जातु यम-यातना भवति ते पयः-पानतः ।
यमोऽपि भगिनी-सुतान् कथम् उ हन्ति दुष्टान् अपि
प्रियो भवति सेवनात् तव हरेर् यथा गोपिकाः ॥6॥
ममास्तु तव सन्निधौ तनु-नवत्वम् एतावता
न दुर्लभतमा रतिर् मुररिपौ मुकुन्द-प्रिये ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टि-स्थितैः ॥7॥
स्तुतिं तव करोति कः कमलजा-सपत्नि प्रिये
हरेर् यद्-अनुसेवया भवति सौख्यम् आमोक्षतः ।
इयं तव कथाधिका सकल-गोपिका-सङ्गमस्मर-श्रम-जलाणुभिः सकल-गात्रजैः सङ्गमः ॥8॥
तवाष्टकम् इदं मुदा पठति सुर-सूते सदा
समस्त-दुरित-क्षयो भवति वै मुकुन्दे रतिः ।
तथा सकल-सिद्धयो मुररिपुश् च सन्तुष्यति
स्वभाव-विजयो भवेद् वदति वल्लभः श्री-हरेः ॥9॥
श्री-वल्लभाचार्य-विरचितं श्री-यमुनाष्टक-स्तोत्रं सम्पूर्णम् ॥7॥
--o)0(o-(8)
श्री-यमुनाष्टकम्
मातर् देवि कलिन्द-भूधर-सुते नीलाम्बुज-श्यामलस्निग्धोद्यद्-विमलोर्मि-ताण्डव-धरे तुभ्यं नमस्कुर्महे ।
त्वं तुर्याप्य् असि यत् प्रिया मुररिपोस् तद्-बाल्य-तारुण्ययोर्
लीलानाम् अवधायिकान्य-महिषी-वृन्देषु वन्द्याधिकम् ॥1॥
लोकान्यान् कलिकाल-कीलित-महा-दुष्कर्म-कूटाङ्कितान्
नेनिक्ते दिवम् उत्पतिष्यति हि सा गीर्वाण-कूलङ्कषा ।
तन् मातस् त्वयि संसृति-प्रसृमर-क्लेशाभिभूतं मनः
स्वर्-निःश्रेणिम् उपेतुम् अर्क-तनये श्रद्धां निबध्नाति नः ॥2॥
सोन्नादं निपतन् कलिन्द-शिखर-प्रोत्तुङ्ग-शृङ्गान्तराद्
गच्छन् प्राच्यम् अपनिधिं जननि सद्-वारां प्रवाहस् तव ।
मध्ये-मार्गम् अवाप्त-भूरि-विषयांस् तत्-कालम् उन्मार्जयन्
दिश्यान् नः श्रियम् उद्धुरां मरकत-श्यामाभिराम-द्युतिः ॥3॥
शय्योत्थायम् अजस्रम् आत्म-सदनात् त्वां वीक्ष्य लक्ष्यां क्षणान्
10
यमुना-स्तोत्राणि
मातः प्रातर् अपोहयामि विततं दुष्पातक-व्रातकम् ।
सन्धीभूय समूलकाषम् अखिलं सङ्कष्य सत्-कर्मणां
काण्डं द्राग् अपवर्ग-मार्ग-गमने येनार्गली-भूयते ॥4॥
नावासं द्यु-सदां न पन्नग-पुरं नान्याश् च भोग-स्थलीः
श्लाघेऽहं परम् अत्र किं तु विपुलाः श्री-भारतीया भुवः ।
स्वेच्छा-धावद्-उदग्र-दुष्कलिकरि-क्रीडा-कृपाणायिता
यास्व् एतास् तव वारिणां रवि-सुते चञ्च्वन्ति वीचि-च्छटाः ॥5॥
त्वत्-कूले निवसन् वसन् न वृजिन-व्यूहोऽभिपुण्वन् मुहुः
पार्यपायम् अपायवारि मधुरं वारि ग्रहेशात्मजे ।
दूरीकृत्य ऋण-चयं सफलयन् जन्मात्मनो निर्भरानन्दास्वादन-तत्परो गमयिता कालं कदायं जनः ॥6॥
नो तत्त्वावगम-स्पृहा न विपुलायासः सतां सङ्गतौ
नो तत्-तन्-निगमागमोक्त-विविधानुष्ठान-निष्ठापि च ।
येषां तेऽपि जनाः पतङ्ग-तनये भित्त्वा पितुर् मण्डलं
सोदर्यं च वधीर्य ते सुकृतिनो ब्रह्मात्मतां बिभ्रति ॥7॥
वक्तुं ते महिमानम् अस्मि न विभुर् लोके विकुण्ठोऽप्य् अलं
कंसाराति-कुटुम्बिनि प्रकटयत् प्रीतिं परं कुण्ठिताम् ।
यद् वेदैर् अपि मृग्यमाणम् अनिशं तद् ब्रह्म मातर् यतस्
त्वत्-कूल-स्थ-निकुञ्ज-मञ्जु-वलय-क्रोडेषु विक्रीडति ॥8॥
इति श्री-यमुनाष्टकं सम्पूर्णम्
||8||
11