ibalasya vaaNaI na kdaip mao Eauta

Download Report

Transcript ibalasya vaaNaI na kdaip mao Eauta

ibalasya vaaNaI na kdaip
mao Eauta
 [yaM
kqaa pHcatnt`at\ ]d\QaRta.
 pHcatnt`sya rcaiyata ivaYNauSamaa-.
 pHcatnto` pHca Baagaa: saint.
 imat`Baod: imat`saMp`aiPt: kakaolaUkIyama\
labQap`NaaSa:
AprIixatkarkma\ ca.
kismaMiScat\
vanao KrnaKr: naama
isaMh: p`itvasait sma. sa: kdaicat\ [tstt:
pirBa`mana\ xauQaat-: na ikiHcadip
AaharM p`aPtvaana\.
tt:
saUyaa-stsamayao ekaM mahtIM gauhaM
dRYT\vaa sa: Aicantyat\ “naUnama\
etsyaaM gauhayaaM ra~aO kao|ip jaIva:
AagacCit. At: A~Ova inagaUZao BaU%vaa
itYzaima” [it.
 pdaqa-
pircaya:
 kdaicat\ Ä kdacana
 pirBa`mana\ Ä pya-Tna\
 xauQaat-: Ä bauBauxau:
 mahtIM gauhama\ Ä ivaSaalagauhama\
 dRYT\vaa Ä [email protected]@ya.Avalaao@ya
 naUnama\ Ä AvaSyamaova
 inagaUZao BaU%vaa Ä itraoBaUya
Pa`Snaa:
1´
isaMhsya naama ikma\ Æ
 KrnaKr:.
2´ sa: kda mahtIma\ gauhama\ dRYTvaana\
Æ

saUyaa-stsamayao .
3´ isaMh: kut` p`itvasait sma Æ

vanao.
 etismana\
Antro gauhayaa: svaamaI diQapucC: naama
SaRgaala: samaagacCt\. sa ca yaavat\ pSyait tavat\
isaMhpdpwit: gauhayaaM p`ivaYTa dRSyato, na ca
baihragata. SaRgaala: Aicantyat\ “Ahao ivanaYTao|isma.
naUnama\ Aismana\ ibalao isaMh: AstIit tk-yaaima. tt\
ikM krvaaiNa”.
evaM
ivaican%ya dUrsqa: rvaM ktumaarbQa:“Baao ibala! Baao ibala! ikM
na smarisa, yanmayaa %vayaa sah
samaya: kRtao|ist yat\ yadahM baa(t:
p`%yaagaimaYyaaima tda %vaM
maama\ AakariyaYyaisa yaid %vaM
maaM na Aa*vayaisa tih- AhM iWtIyaM
ibalaM yaasyaaima” [it.
 Sabdaqaa-:
 Antro
= Antralao.maQyao
 isaMhpdpwit: = isaMhcarNapwit:
 tk-yaaima = icantyaaima
 ivaican%ya = tk-iya%vaa.ivacaaya rvama\ = Sabdma\
 samaya: = pNa:.inayama:
 baah\yat: = baa*yapxaat\
 AakariyaYyaisa = SabdapiyaYyaisa.Aa*vayaisa.
 yaasyaaima = gaimaYyaaima
Pa`Snaa:
 1´ gauhayaa:
svaamaI k: AasaIt\ Æ
SaRgaala:.
2´ SaRgaalasya naama ikma\ Æ
diQapucC:.
3´ ‘ivacaaya-’ [it Aqao- At` ikma\ pdma\
p`yau@tma\ Æ
ivaican%ya .
 Aqa
etcC/u%vaa isaMh: Aicantyat\ “naUnamaoYaa
gauha svaaimana: sada samaa*\vaanaM kraoit.
Parntu mad\Bayaat\ na ikiHcat\ vadit.”
 Aqavaa saaiQvadma\ ]cyato –
Bayasan~stmanasaaM hstpadaidka: iËyaa:.
p`vat-nto na vaaNaI ca vaopqauScaaiQakao
Bavaot\..1..
Anvaya:  Bayasan~stmanasaaM hstpadaidka: iËyaa: vaaNaI ca
na

 etcC/u%vaa
Ä etdakNya-.
 ]cyato Ä kqyato.
 Bayasan~stmanasaama\ Ä BayaBaItcaotsaama\.
 vaopqau: Ä kmpnama\.
 sainQaivacCod:
 ett\ +
Eau%vaa Ä etcCuR%vaa
 vaopqau: + ca + AiQak: Ä vaopqauScaaiQak:
 tdhma\
Asya Aa*vaanaM kraoima. evaM sa:
ibalao p`ivaSya mao BaaojyaM BaivaYyait.
[%qaM ivacaaya- isaMh: sahsaa SaRgaalasya
Aah\vaanamakraot\. isaMhsya ]ccagajanap`itQvainanaa saa gauha ]ccaO: SaRgaalama\
Aa*vayat\. Anaona Anyao|ip pSava: BayaBaIta:
ABavana\. SaRgaalaao|ip tt: dUrM plaayamaana:
[mamapzt\ AnaagatM ya: kuÉto sa SaaoBato
sa Saaocyato yaao na krao%yanaagatma\.
vanao|~ saMsqasya samaagata jara
 Anvaya:

ya: AnaagatM kuÉto sa SaaoBato, ya:
Anaagatma\ na kraoit sa Saaocyato. A~ vanao
saMsqasya ( mao ) jara samaagata ( prM ) mao
kdaip ibalasya vaaNaI na Eauta.
 ivacaaya-
Ä ivaican%ya.
 sahsaa Ä Aksmaat\.
 Anaagatma\ Ä na Aagatma\.
p`Snaa:
1´ isaMh: ksya Aa*vaanama\ Akraot\ Æ
SaRgaalasya .
2´ gauha kona p`itQvainata Æ
isaMhgaja-naona .
3´ hstpadaidka: iËyaa: koYaaM na p`vat-nto Æ
Bayasant`stmanasaama\ .
p`d%%aivaklpoBya: ]icatM ]%%arma\ ica%vaa ilaKt
1 ‘ibalasya vaaNaI na kdaip mao Eauta’ AyaM paz: ksmaat\
]d\QaRt: Æ
³ ramaayaNaat\ ‚ ihtaopdoSaat\ ‚ pHcatnt`at\ ´
2 pHcatnt`o kit Baagaa: saint Æ
³ ca%vaar: ‚ pHca ‚ t`ya: ´
3 pHcatnt`sya laoKk: k: Æ
³ ivaYNauSamaa- ‚ vaalmaIik: ‚ vaodvyaasa: ´
rcanaa%makma\
maUlyaa=\knama\
Paazo Aagatanaama\ Avyayaanaama\ cayanama\
kurut.
Paazo Aagatanaama\ sainQa sainQacCodana\
ica%vaa ilaKt.
AnyakqaadInaama\ cayanama\ .